Declension table of ?siṃhagrīvā

Deva

FeminineSingularDualPlural
Nominativesiṃhagrīvā siṃhagrīve siṃhagrīvāḥ
Vocativesiṃhagrīve siṃhagrīve siṃhagrīvāḥ
Accusativesiṃhagrīvām siṃhagrīve siṃhagrīvāḥ
Instrumentalsiṃhagrīvayā siṃhagrīvābhyām siṃhagrīvābhiḥ
Dativesiṃhagrīvāyai siṃhagrīvābhyām siṃhagrīvābhyaḥ
Ablativesiṃhagrīvāyāḥ siṃhagrīvābhyām siṃhagrīvābhyaḥ
Genitivesiṃhagrīvāyāḥ siṃhagrīvayoḥ siṃhagrīvāṇām
Locativesiṃhagrīvāyām siṃhagrīvayoḥ siṃhagrīvāsu

Adverb -siṃhagrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria