Declension table of ?siṃhagrīva

Deva

NeuterSingularDualPlural
Nominativesiṃhagrīvam siṃhagrīve siṃhagrīvāṇi
Vocativesiṃhagrīva siṃhagrīve siṃhagrīvāṇi
Accusativesiṃhagrīvam siṃhagrīve siṃhagrīvāṇi
Instrumentalsiṃhagrīveṇa siṃhagrīvābhyām siṃhagrīvaiḥ
Dativesiṃhagrīvāya siṃhagrīvābhyām siṃhagrīvebhyaḥ
Ablativesiṃhagrīvāt siṃhagrīvābhyām siṃhagrīvebhyaḥ
Genitivesiṃhagrīvasya siṃhagrīvayoḥ siṃhagrīvāṇām
Locativesiṃhagrīve siṃhagrīvayoḥ siṃhagrīveṣu

Compound siṃhagrīva -

Adverb -siṃhagrīvam -siṃhagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria