Declension table of ?siṃhagrīva

Deva

MasculineSingularDualPlural
Nominativesiṃhagrīvaḥ siṃhagrīvau siṃhagrīvāḥ
Vocativesiṃhagrīva siṃhagrīvau siṃhagrīvāḥ
Accusativesiṃhagrīvam siṃhagrīvau siṃhagrīvān
Instrumentalsiṃhagrīveṇa siṃhagrīvābhyām siṃhagrīvaiḥ siṃhagrīvebhiḥ
Dativesiṃhagrīvāya siṃhagrīvābhyām siṃhagrīvebhyaḥ
Ablativesiṃhagrīvāt siṃhagrīvābhyām siṃhagrīvebhyaḥ
Genitivesiṃhagrīvasya siṃhagrīvayoḥ siṃhagrīvāṇām
Locativesiṃhagrīve siṃhagrīvayoḥ siṃhagrīveṣu

Compound siṃhagrīva -

Adverb -siṃhagrīvam -siṃhagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria