Declension table of ?siṃhagirīśvara

Deva

MasculineSingularDualPlural
Nominativesiṃhagirīśvaraḥ siṃhagirīśvarau siṃhagirīśvarāḥ
Vocativesiṃhagirīśvara siṃhagirīśvarau siṃhagirīśvarāḥ
Accusativesiṃhagirīśvaram siṃhagirīśvarau siṃhagirīśvarān
Instrumentalsiṃhagirīśvareṇa siṃhagirīśvarābhyām siṃhagirīśvaraiḥ siṃhagirīśvarebhiḥ
Dativesiṃhagirīśvarāya siṃhagirīśvarābhyām siṃhagirīśvarebhyaḥ
Ablativesiṃhagirīśvarāt siṃhagirīśvarābhyām siṃhagirīśvarebhyaḥ
Genitivesiṃhagirīśvarasya siṃhagirīśvarayoḥ siṃhagirīśvarāṇām
Locativesiṃhagirīśvare siṃhagirīśvarayoḥ siṃhagirīśvareṣu

Compound siṃhagirīśvara -

Adverb -siṃhagirīśvaram -siṃhagirīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria