Declension table of ?siṃhagāminī

Deva

FeminineSingularDualPlural
Nominativesiṃhagāminī siṃhagāminyau siṃhagāminyaḥ
Vocativesiṃhagāmini siṃhagāminyau siṃhagāminyaḥ
Accusativesiṃhagāminīm siṃhagāminyau siṃhagāminīḥ
Instrumentalsiṃhagāminyā siṃhagāminībhyām siṃhagāminībhiḥ
Dativesiṃhagāminyai siṃhagāminībhyām siṃhagāminībhyaḥ
Ablativesiṃhagāminyāḥ siṃhagāminībhyām siṃhagāminībhyaḥ
Genitivesiṃhagāminyāḥ siṃhagāminyoḥ siṃhagāminīnām
Locativesiṃhagāminyām siṃhagāminyoḥ siṃhagāminīṣu

Compound siṃhagāmini - siṃhagāminī -

Adverb -siṃhagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria