Declension table of ?siṃhadvīpa

Deva

MasculineSingularDualPlural
Nominativesiṃhadvīpaḥ siṃhadvīpau siṃhadvīpāḥ
Vocativesiṃhadvīpa siṃhadvīpau siṃhadvīpāḥ
Accusativesiṃhadvīpam siṃhadvīpau siṃhadvīpān
Instrumentalsiṃhadvīpena siṃhadvīpābhyām siṃhadvīpaiḥ siṃhadvīpebhiḥ
Dativesiṃhadvīpāya siṃhadvīpābhyām siṃhadvīpebhyaḥ
Ablativesiṃhadvīpāt siṃhadvīpābhyām siṃhadvīpebhyaḥ
Genitivesiṃhadvīpasya siṃhadvīpayoḥ siṃhadvīpānām
Locativesiṃhadvīpe siṃhadvīpayoḥ siṃhadvīpeṣu

Compound siṃhadvīpa -

Adverb -siṃhadvīpam -siṃhadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria