Declension table of ?siṃhadhvani

Deva

MasculineSingularDualPlural
Nominativesiṃhadhvaniḥ siṃhadhvanī siṃhadhvanayaḥ
Vocativesiṃhadhvane siṃhadhvanī siṃhadhvanayaḥ
Accusativesiṃhadhvanim siṃhadhvanī siṃhadhvanīn
Instrumentalsiṃhadhvaninā siṃhadhvanibhyām siṃhadhvanibhiḥ
Dativesiṃhadhvanaye siṃhadhvanibhyām siṃhadhvanibhyaḥ
Ablativesiṃhadhvaneḥ siṃhadhvanibhyām siṃhadhvanibhyaḥ
Genitivesiṃhadhvaneḥ siṃhadhvanyoḥ siṃhadhvanīnām
Locativesiṃhadhvanau siṃhadhvanyoḥ siṃhadhvaniṣu

Compound siṃhadhvani -

Adverb -siṃhadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria