Declension table of ?siṃhadhvaja

Deva

MasculineSingularDualPlural
Nominativesiṃhadhvajaḥ siṃhadhvajau siṃhadhvajāḥ
Vocativesiṃhadhvaja siṃhadhvajau siṃhadhvajāḥ
Accusativesiṃhadhvajam siṃhadhvajau siṃhadhvajān
Instrumentalsiṃhadhvajena siṃhadhvajābhyām siṃhadhvajaiḥ siṃhadhvajebhiḥ
Dativesiṃhadhvajāya siṃhadhvajābhyām siṃhadhvajebhyaḥ
Ablativesiṃhadhvajāt siṃhadhvajābhyām siṃhadhvajebhyaḥ
Genitivesiṃhadhvajasya siṃhadhvajayoḥ siṃhadhvajānām
Locativesiṃhadhvaje siṃhadhvajayoḥ siṃhadhvajeṣu

Compound siṃhadhvaja -

Adverb -siṃhadhvajam -siṃhadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria