Declension table of ?siṃhadaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativesiṃhadaṃṣṭrā siṃhadaṃṣṭre siṃhadaṃṣṭrāḥ
Vocativesiṃhadaṃṣṭre siṃhadaṃṣṭre siṃhadaṃṣṭrāḥ
Accusativesiṃhadaṃṣṭrām siṃhadaṃṣṭre siṃhadaṃṣṭrāḥ
Instrumentalsiṃhadaṃṣṭrayā siṃhadaṃṣṭrābhyām siṃhadaṃṣṭrābhiḥ
Dativesiṃhadaṃṣṭrāyai siṃhadaṃṣṭrābhyām siṃhadaṃṣṭrābhyaḥ
Ablativesiṃhadaṃṣṭrāyāḥ siṃhadaṃṣṭrābhyām siṃhadaṃṣṭrābhyaḥ
Genitivesiṃhadaṃṣṭrāyāḥ siṃhadaṃṣṭrayoḥ siṃhadaṃṣṭrāṇām
Locativesiṃhadaṃṣṭrāyām siṃhadaṃṣṭrayoḥ siṃhadaṃṣṭrāsu

Adverb -siṃhadaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria