Declension table of ?siṃhadaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativesiṃhadaṃṣṭram siṃhadaṃṣṭre siṃhadaṃṣṭrāṇi
Vocativesiṃhadaṃṣṭra siṃhadaṃṣṭre siṃhadaṃṣṭrāṇi
Accusativesiṃhadaṃṣṭram siṃhadaṃṣṭre siṃhadaṃṣṭrāṇi
Instrumentalsiṃhadaṃṣṭreṇa siṃhadaṃṣṭrābhyām siṃhadaṃṣṭraiḥ
Dativesiṃhadaṃṣṭrāya siṃhadaṃṣṭrābhyām siṃhadaṃṣṭrebhyaḥ
Ablativesiṃhadaṃṣṭrāt siṃhadaṃṣṭrābhyām siṃhadaṃṣṭrebhyaḥ
Genitivesiṃhadaṃṣṭrasya siṃhadaṃṣṭrayoḥ siṃhadaṃṣṭrāṇām
Locativesiṃhadaṃṣṭre siṃhadaṃṣṭrayoḥ siṃhadaṃṣṭreṣu

Compound siṃhadaṃṣṭra -

Adverb -siṃhadaṃṣṭram -siṃhadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria