Declension table of ?siṃhacandra

Deva

MasculineSingularDualPlural
Nominativesiṃhacandraḥ siṃhacandrau siṃhacandrāḥ
Vocativesiṃhacandra siṃhacandrau siṃhacandrāḥ
Accusativesiṃhacandram siṃhacandrau siṃhacandrān
Instrumentalsiṃhacandreṇa siṃhacandrābhyām siṃhacandraiḥ siṃhacandrebhiḥ
Dativesiṃhacandrāya siṃhacandrābhyām siṃhacandrebhyaḥ
Ablativesiṃhacandrāt siṃhacandrābhyām siṃhacandrebhyaḥ
Genitivesiṃhacandrasya siṃhacandrayoḥ siṃhacandrāṇām
Locativesiṃhacandre siṃhacandrayoḥ siṃhacandreṣu

Compound siṃhacandra -

Adverb -siṃhacandram -siṃhacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria