Declension table of ?siṃhabhūbhṛt

Deva

MasculineSingularDualPlural
Nominativesiṃhabhūbhṛt siṃhabhūbhṛtau siṃhabhūbhṛtaḥ
Vocativesiṃhabhūbhṛt siṃhabhūbhṛtau siṃhabhūbhṛtaḥ
Accusativesiṃhabhūbhṛtam siṃhabhūbhṛtau siṃhabhūbhṛtaḥ
Instrumentalsiṃhabhūbhṛtā siṃhabhūbhṛdbhyām siṃhabhūbhṛdbhiḥ
Dativesiṃhabhūbhṛte siṃhabhūbhṛdbhyām siṃhabhūbhṛdbhyaḥ
Ablativesiṃhabhūbhṛtaḥ siṃhabhūbhṛdbhyām siṃhabhūbhṛdbhyaḥ
Genitivesiṃhabhūbhṛtaḥ siṃhabhūbhṛtoḥ siṃhabhūbhṛtām
Locativesiṃhabhūbhṛti siṃhabhūbhṛtoḥ siṃhabhūbhṛtsu

Compound siṃhabhūbhṛt -

Adverb -siṃhabhūbhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria