Declension table of ?siṃhabhaṭa

Deva

MasculineSingularDualPlural
Nominativesiṃhabhaṭaḥ siṃhabhaṭau siṃhabhaṭāḥ
Vocativesiṃhabhaṭa siṃhabhaṭau siṃhabhaṭāḥ
Accusativesiṃhabhaṭam siṃhabhaṭau siṃhabhaṭān
Instrumentalsiṃhabhaṭena siṃhabhaṭābhyām siṃhabhaṭaiḥ siṃhabhaṭebhiḥ
Dativesiṃhabhaṭāya siṃhabhaṭābhyām siṃhabhaṭebhyaḥ
Ablativesiṃhabhaṭāt siṃhabhaṭābhyām siṃhabhaṭebhyaḥ
Genitivesiṃhabhaṭasya siṃhabhaṭayoḥ siṃhabhaṭānām
Locativesiṃhabhaṭe siṃhabhaṭayoḥ siṃhabhaṭeṣu

Compound siṃhabhaṭa -

Adverb -siṃhabhaṭam -siṃhabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria