Declension table of ?siṃhabala

Deva

MasculineSingularDualPlural
Nominativesiṃhabalaḥ siṃhabalau siṃhabalāḥ
Vocativesiṃhabala siṃhabalau siṃhabalāḥ
Accusativesiṃhabalam siṃhabalau siṃhabalān
Instrumentalsiṃhabalena siṃhabalābhyām siṃhabalaiḥ siṃhabalebhiḥ
Dativesiṃhabalāya siṃhabalābhyām siṃhabalebhyaḥ
Ablativesiṃhabalāt siṃhabalābhyām siṃhabalebhyaḥ
Genitivesiṃhabalasya siṃhabalayoḥ siṃhabalānām
Locativesiṃhabale siṃhabalayoḥ siṃhabaleṣu

Compound siṃhabala -

Adverb -siṃhabalam -siṃhabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria