Declension table of ?siṃhāvalokaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhāvalokaḥ | siṃhāvalokau | siṃhāvalokāḥ |
Vocative | siṃhāvaloka | siṃhāvalokau | siṃhāvalokāḥ |
Accusative | siṃhāvalokam | siṃhāvalokau | siṃhāvalokān |
Instrumental | siṃhāvalokena | siṃhāvalokābhyām | siṃhāvalokaiḥ siṃhāvalokebhiḥ |
Dative | siṃhāvalokāya | siṃhāvalokābhyām | siṃhāvalokebhyaḥ |
Ablative | siṃhāvalokāt | siṃhāvalokābhyām | siṃhāvalokebhyaḥ |
Genitive | siṃhāvalokasya | siṃhāvalokayoḥ | siṃhāvalokānām |
Locative | siṃhāvaloke | siṃhāvalokayoḥ | siṃhāvalokeṣu |