Declension table of ?siṃhāsanasthā

Deva

FeminineSingularDualPlural
Nominativesiṃhāsanasthā siṃhāsanasthe siṃhāsanasthāḥ
Vocativesiṃhāsanasthe siṃhāsanasthe siṃhāsanasthāḥ
Accusativesiṃhāsanasthām siṃhāsanasthe siṃhāsanasthāḥ
Instrumentalsiṃhāsanasthayā siṃhāsanasthābhyām siṃhāsanasthābhiḥ
Dativesiṃhāsanasthāyai siṃhāsanasthābhyām siṃhāsanasthābhyaḥ
Ablativesiṃhāsanasthāyāḥ siṃhāsanasthābhyām siṃhāsanasthābhyaḥ
Genitivesiṃhāsanasthāyāḥ siṃhāsanasthayoḥ siṃhāsanasthānām
Locativesiṃhāsanasthāyām siṃhāsanasthayoḥ siṃhāsanasthāsu

Adverb -siṃhāsanastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria