Declension table of ?siṃhāsanasthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhāsanastham | siṃhāsanasthe | siṃhāsanasthāni |
Vocative | siṃhāsanastha | siṃhāsanasthe | siṃhāsanasthāni |
Accusative | siṃhāsanastham | siṃhāsanasthe | siṃhāsanasthāni |
Instrumental | siṃhāsanasthena | siṃhāsanasthābhyām | siṃhāsanasthaiḥ |
Dative | siṃhāsanasthāya | siṃhāsanasthābhyām | siṃhāsanasthebhyaḥ |
Ablative | siṃhāsanasthāt | siṃhāsanasthābhyām | siṃhāsanasthebhyaḥ |
Genitive | siṃhāsanasthasya | siṃhāsanasthayoḥ | siṃhāsanasthānām |
Locative | siṃhāsanasthe | siṃhāsanasthayoḥ | siṃhāsanastheṣu |