Declension table of ?siṃhāsanastha

Deva

NeuterSingularDualPlural
Nominativesiṃhāsanastham siṃhāsanasthe siṃhāsanasthāni
Vocativesiṃhāsanastha siṃhāsanasthe siṃhāsanasthāni
Accusativesiṃhāsanastham siṃhāsanasthe siṃhāsanasthāni
Instrumentalsiṃhāsanasthena siṃhāsanasthābhyām siṃhāsanasthaiḥ
Dativesiṃhāsanasthāya siṃhāsanasthābhyām siṃhāsanasthebhyaḥ
Ablativesiṃhāsanasthāt siṃhāsanasthābhyām siṃhāsanasthebhyaḥ
Genitivesiṃhāsanasthasya siṃhāsanasthayoḥ siṃhāsanasthānām
Locativesiṃhāsanasthe siṃhāsanasthayoḥ siṃhāsanastheṣu

Compound siṃhāsanastha -

Adverb -siṃhāsanastham -siṃhāsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria