Declension table of ?siṃhāsanastha

Deva

MasculineSingularDualPlural
Nominativesiṃhāsanasthaḥ siṃhāsanasthau siṃhāsanasthāḥ
Vocativesiṃhāsanastha siṃhāsanasthau siṃhāsanasthāḥ
Accusativesiṃhāsanastham siṃhāsanasthau siṃhāsanasthān
Instrumentalsiṃhāsanasthena siṃhāsanasthābhyām siṃhāsanasthaiḥ siṃhāsanasthebhiḥ
Dativesiṃhāsanasthāya siṃhāsanasthābhyām siṃhāsanasthebhyaḥ
Ablativesiṃhāsanasthāt siṃhāsanasthābhyām siṃhāsanasthebhyaḥ
Genitivesiṃhāsanasthasya siṃhāsanasthayoḥ siṃhāsanasthānām
Locativesiṃhāsanasthe siṃhāsanasthayoḥ siṃhāsanastheṣu

Compound siṃhāsanastha -

Adverb -siṃhāsanastham -siṃhāsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria