Declension table of ?siṃhāsanadvātriṃśatputtalikāvārttā

Deva

FeminineSingularDualPlural
Nominativesiṃhāsanadvātriṃśatputtalikāvārttā siṃhāsanadvātriṃśatputtalikāvārtte siṃhāsanadvātriṃśatputtalikāvārttāḥ
Vocativesiṃhāsanadvātriṃśatputtalikāvārtte siṃhāsanadvātriṃśatputtalikāvārtte siṃhāsanadvātriṃśatputtalikāvārttāḥ
Accusativesiṃhāsanadvātriṃśatputtalikāvārttām siṃhāsanadvātriṃśatputtalikāvārtte siṃhāsanadvātriṃśatputtalikāvārttāḥ
Instrumentalsiṃhāsanadvātriṃśatputtalikāvārttayā siṃhāsanadvātriṃśatputtalikāvārttābhyām siṃhāsanadvātriṃśatputtalikāvārttābhiḥ
Dativesiṃhāsanadvātriṃśatputtalikāvārttāyai siṃhāsanadvātriṃśatputtalikāvārttābhyām siṃhāsanadvātriṃśatputtalikāvārttābhyaḥ
Ablativesiṃhāsanadvātriṃśatputtalikāvārttāyāḥ siṃhāsanadvātriṃśatputtalikāvārttābhyām siṃhāsanadvātriṃśatputtalikāvārttābhyaḥ
Genitivesiṃhāsanadvātriṃśatputtalikāvārttāyāḥ siṃhāsanadvātriṃśatputtalikāvārttayoḥ siṃhāsanadvātriṃśatputtalikāvārttānām
Locativesiṃhāsanadvātriṃśatputtalikāvārttāyām siṃhāsanadvātriṃśatputtalikāvārttayoḥ siṃhāsanadvātriṃśatputtalikāvārttāsu

Adverb -siṃhāsanadvātriṃśatputtalikāvārttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria