Declension table of ?siṃhāsanadvātriṃśati

Deva

FeminineSingularDualPlural
Nominativesiṃhāsanadvātriṃśatiḥ siṃhāsanadvātriṃśatī siṃhāsanadvātriṃśatayaḥ
Vocativesiṃhāsanadvātriṃśate siṃhāsanadvātriṃśatī siṃhāsanadvātriṃśatayaḥ
Accusativesiṃhāsanadvātriṃśatim siṃhāsanadvātriṃśatī siṃhāsanadvātriṃśatīḥ
Instrumentalsiṃhāsanadvātriṃśatyā siṃhāsanadvātriṃśatibhyām siṃhāsanadvātriṃśatibhiḥ
Dativesiṃhāsanadvātriṃśatyai siṃhāsanadvātriṃśataye siṃhāsanadvātriṃśatibhyām siṃhāsanadvātriṃśatibhyaḥ
Ablativesiṃhāsanadvātriṃśatyāḥ siṃhāsanadvātriṃśateḥ siṃhāsanadvātriṃśatibhyām siṃhāsanadvātriṃśatibhyaḥ
Genitivesiṃhāsanadvātriṃśatyāḥ siṃhāsanadvātriṃśateḥ siṃhāsanadvātriṃśatyoḥ siṃhāsanadvātriṃśatīnām
Locativesiṃhāsanadvātriṃśatyām siṃhāsanadvātriṃśatau siṃhāsanadvātriṃśatyoḥ siṃhāsanadvātriṃśatiṣu

Compound siṃhāsanadvātriṃśati -

Adverb -siṃhāsanadvātriṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria