Declension table of ?siṃhāsanacakra

Deva

NeuterSingularDualPlural
Nominativesiṃhāsanacakram siṃhāsanacakre siṃhāsanacakrāṇi
Vocativesiṃhāsanacakra siṃhāsanacakre siṃhāsanacakrāṇi
Accusativesiṃhāsanacakram siṃhāsanacakre siṃhāsanacakrāṇi
Instrumentalsiṃhāsanacakreṇa siṃhāsanacakrābhyām siṃhāsanacakraiḥ
Dativesiṃhāsanacakrāya siṃhāsanacakrābhyām siṃhāsanacakrebhyaḥ
Ablativesiṃhāsanacakrāt siṃhāsanacakrābhyām siṃhāsanacakrebhyaḥ
Genitivesiṃhāsanacakrasya siṃhāsanacakrayoḥ siṃhāsanacakrāṇām
Locativesiṃhāsanacakre siṃhāsanacakrayoḥ siṃhāsanacakreṣu

Compound siṃhāsanacakra -

Adverb -siṃhāsanacakram -siṃhāsanacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria