Declension table of ?siṃhāsanacakraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhāsanacakram | siṃhāsanacakre | siṃhāsanacakrāṇi |
Vocative | siṃhāsanacakra | siṃhāsanacakre | siṃhāsanacakrāṇi |
Accusative | siṃhāsanacakram | siṃhāsanacakre | siṃhāsanacakrāṇi |
Instrumental | siṃhāsanacakreṇa | siṃhāsanacakrābhyām | siṃhāsanacakraiḥ |
Dative | siṃhāsanacakrāya | siṃhāsanacakrābhyām | siṃhāsanacakrebhyaḥ |
Ablative | siṃhāsanacakrāt | siṃhāsanacakrābhyām | siṃhāsanacakrebhyaḥ |
Genitive | siṃhāsanacakrasya | siṃhāsanacakrayoḥ | siṃhāsanacakrāṇām |
Locative | siṃhāsanacakre | siṃhāsanacakrayoḥ | siṃhāsanacakreṣu |