Declension table of ?siṃhānuvāka

Deva

MasculineSingularDualPlural
Nominativesiṃhānuvākaḥ siṃhānuvākau siṃhānuvākāḥ
Vocativesiṃhānuvāka siṃhānuvākau siṃhānuvākāḥ
Accusativesiṃhānuvākam siṃhānuvākau siṃhānuvākān
Instrumentalsiṃhānuvākena siṃhānuvākābhyām siṃhānuvākaiḥ siṃhānuvākebhiḥ
Dativesiṃhānuvākāya siṃhānuvākābhyām siṃhānuvākebhyaḥ
Ablativesiṃhānuvākāt siṃhānuvākābhyām siṃhānuvākebhyaḥ
Genitivesiṃhānuvākasya siṃhānuvākayoḥ siṃhānuvākānām
Locativesiṃhānuvāke siṃhānuvākayoḥ siṃhānuvākeṣu

Compound siṃhānuvāka -

Adverb -siṃhānuvākam -siṃhānuvākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria