Declension table of ?siṃhānana

Deva

MasculineSingularDualPlural
Nominativesiṃhānanaḥ siṃhānanau siṃhānanāḥ
Vocativesiṃhānana siṃhānanau siṃhānanāḥ
Accusativesiṃhānanam siṃhānanau siṃhānanān
Instrumentalsiṃhānanena siṃhānanābhyām siṃhānanaiḥ siṃhānanebhiḥ
Dativesiṃhānanāya siṃhānanābhyām siṃhānanebhyaḥ
Ablativesiṃhānanāt siṃhānanābhyām siṃhānanebhyaḥ
Genitivesiṃhānanasya siṃhānanayoḥ siṃhānanānām
Locativesiṃhānane siṃhānanayoḥ siṃhānaneṣu

Compound siṃhānana -

Adverb -siṃhānanam -siṃhānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria