Declension table of ?siṃhākṣa

Deva

MasculineSingularDualPlural
Nominativesiṃhākṣaḥ siṃhākṣau siṃhākṣāḥ
Vocativesiṃhākṣa siṃhākṣau siṃhākṣāḥ
Accusativesiṃhākṣam siṃhākṣau siṃhākṣān
Instrumentalsiṃhākṣeṇa siṃhākṣābhyām siṃhākṣaiḥ siṃhākṣebhiḥ
Dativesiṃhākṣāya siṃhākṣābhyām siṃhākṣebhyaḥ
Ablativesiṃhākṣāt siṃhākṣābhyām siṃhākṣebhyaḥ
Genitivesiṃhākṣasya siṃhākṣayoḥ siṃhākṣāṇām
Locativesiṃhākṣe siṃhākṣayoḥ siṃhākṣeṣu

Compound siṃhākṣa -

Adverb -siṃhākṣam -siṃhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria