Declension table of ?siṃhācalamāhātmya

Deva

NeuterSingularDualPlural
Nominativesiṃhācalamāhātmyam siṃhācalamāhātmye siṃhācalamāhātmyāni
Vocativesiṃhācalamāhātmya siṃhācalamāhātmye siṃhācalamāhātmyāni
Accusativesiṃhācalamāhātmyam siṃhācalamāhātmye siṃhācalamāhātmyāni
Instrumentalsiṃhācalamāhātmyena siṃhācalamāhātmyābhyām siṃhācalamāhātmyaiḥ
Dativesiṃhācalamāhātmyāya siṃhācalamāhātmyābhyām siṃhācalamāhātmyebhyaḥ
Ablativesiṃhācalamāhātmyāt siṃhācalamāhātmyābhyām siṃhācalamāhātmyebhyaḥ
Genitivesiṃhācalamāhātmyasya siṃhācalamāhātmyayoḥ siṃhācalamāhātmyānām
Locativesiṃhācalamāhātmye siṃhācalamāhātmyayoḥ siṃhācalamāhātmyeṣu

Compound siṃhācalamāhātmya -

Adverb -siṃhācalamāhātmyam -siṃhācalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria