Declension table of ?siṃhāṇaka

Deva

MasculineSingularDualPlural
Nominativesiṃhāṇakaḥ siṃhāṇakau siṃhāṇakāḥ
Vocativesiṃhāṇaka siṃhāṇakau siṃhāṇakāḥ
Accusativesiṃhāṇakam siṃhāṇakau siṃhāṇakān
Instrumentalsiṃhāṇakena siṃhāṇakābhyām siṃhāṇakaiḥ siṃhāṇakebhiḥ
Dativesiṃhāṇakāya siṃhāṇakābhyām siṃhāṇakebhyaḥ
Ablativesiṃhāṇakāt siṃhāṇakābhyām siṃhāṇakebhyaḥ
Genitivesiṃhāṇakasya siṃhāṇakayoḥ siṃhāṇakānām
Locativesiṃhāṇake siṃhāṇakayoḥ siṃhāṇakeṣu

Compound siṃhāṇaka -

Adverb -siṃhāṇakam -siṃhāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria