Declension table of ?siṃhāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhāṇam | siṃhāṇe | siṃhāṇāni |
Vocative | siṃhāṇa | siṃhāṇe | siṃhāṇāni |
Accusative | siṃhāṇam | siṃhāṇe | siṃhāṇāni |
Instrumental | siṃhāṇena | siṃhāṇābhyām | siṃhāṇaiḥ |
Dative | siṃhāṇāya | siṃhāṇābhyām | siṃhāṇebhyaḥ |
Ablative | siṃhāṇāt | siṃhāṇābhyām | siṃhāṇebhyaḥ |
Genitive | siṃhāṇasya | siṃhāṇayoḥ | siṃhāṇānām |
Locative | siṃhāṇe | siṃhāṇayoḥ | siṃhāṇeṣu |