Declension table of ?sevitavya

Deva

NeuterSingularDualPlural
Nominativesevitavyam sevitavye sevitavyāni
Vocativesevitavya sevitavye sevitavyāni
Accusativesevitavyam sevitavye sevitavyāni
Instrumentalsevitavyena sevitavyābhyām sevitavyaiḥ
Dativesevitavyāya sevitavyābhyām sevitavyebhyaḥ
Ablativesevitavyāt sevitavyābhyām sevitavyebhyaḥ
Genitivesevitavyasya sevitavyayoḥ sevitavyānām
Locativesevitavye sevitavyayoḥ sevitavyeṣu

Compound sevitavya -

Adverb -sevitavyam -sevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria