Declension table of ?sevitṛ

Deva

NeuterSingularDualPlural
Nominativesevitṛ sevitṛṇī sevitṝṇi
Vocativesevitṛ sevitṛṇī sevitṝṇi
Accusativesevitṛ sevitṛṇī sevitṝṇi
Instrumentalsevitṛṇā sevitṛbhyām sevitṛbhiḥ
Dativesevitṛṇe sevitṛbhyām sevitṛbhyaḥ
Ablativesevitṛṇaḥ sevitṛbhyām sevitṛbhyaḥ
Genitivesevitṛṇaḥ sevitṛṇoḥ sevitṝṇām
Locativesevitṛṇi sevitṛṇoḥ sevitṛṣu

Compound sevitṛ -

Adverb -sevitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria