Declension table of ?sevitṛ

Deva

MasculineSingularDualPlural
Nominativesevitā sevitārau sevitāraḥ
Vocativesevitaḥ sevitārau sevitāraḥ
Accusativesevitāram sevitārau sevitṝn
Instrumentalsevitrā sevitṛbhyām sevitṛbhiḥ
Dativesevitre sevitṛbhyām sevitṛbhyaḥ
Ablativesevituḥ sevitṛbhyām sevitṛbhyaḥ
Genitivesevituḥ sevitroḥ sevitṝṇām
Locativesevitari sevitroḥ sevitṛṣu

Compound sevitṛ -

Adverb -sevitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria