Declension table of ?sevantikāpariṇaya

Deva

MasculineSingularDualPlural
Nominativesevantikāpariṇayaḥ sevantikāpariṇayau sevantikāpariṇayāḥ
Vocativesevantikāpariṇaya sevantikāpariṇayau sevantikāpariṇayāḥ
Accusativesevantikāpariṇayam sevantikāpariṇayau sevantikāpariṇayān
Instrumentalsevantikāpariṇayena sevantikāpariṇayābhyām sevantikāpariṇayaiḥ sevantikāpariṇayebhiḥ
Dativesevantikāpariṇayāya sevantikāpariṇayābhyām sevantikāpariṇayebhyaḥ
Ablativesevantikāpariṇayāt sevantikāpariṇayābhyām sevantikāpariṇayebhyaḥ
Genitivesevantikāpariṇayasya sevantikāpariṇayayoḥ sevantikāpariṇayānām
Locativesevantikāpariṇaye sevantikāpariṇayayoḥ sevantikāpariṇayeṣu

Compound sevantikāpariṇaya -

Adverb -sevantikāpariṇayam -sevantikāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria