Declension table of ?sevāñjali

Deva

MasculineSingularDualPlural
Nominativesevāñjaliḥ sevāñjalī sevāñjalayaḥ
Vocativesevāñjale sevāñjalī sevāñjalayaḥ
Accusativesevāñjalim sevāñjalī sevāñjalīn
Instrumentalsevāñjalinā sevāñjalibhyām sevāñjalibhiḥ
Dativesevāñjalaye sevāñjalibhyām sevāñjalibhyaḥ
Ablativesevāñjaleḥ sevāñjalibhyām sevāñjalibhyaḥ
Genitivesevāñjaleḥ sevāñjalyoḥ sevāñjalīnām
Locativesevāñjalau sevāñjalyoḥ sevāñjaliṣu

Compound sevāñjali -

Adverb -sevāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria