Declension table of ?sevāvyavahāra

Deva

MasculineSingularDualPlural
Nominativesevāvyavahāraḥ sevāvyavahārau sevāvyavahārāḥ
Vocativesevāvyavahāra sevāvyavahārau sevāvyavahārāḥ
Accusativesevāvyavahāram sevāvyavahārau sevāvyavahārān
Instrumentalsevāvyavahāreṇa sevāvyavahārābhyām sevāvyavahāraiḥ sevāvyavahārebhiḥ
Dativesevāvyavahārāya sevāvyavahārābhyām sevāvyavahārebhyaḥ
Ablativesevāvyavahārāt sevāvyavahārābhyām sevāvyavahārebhyaḥ
Genitivesevāvyavahārasya sevāvyavahārayoḥ sevāvyavahārāṇām
Locativesevāvyavahāre sevāvyavahārayoḥ sevāvyavahāreṣu

Compound sevāvyavahāra -

Adverb -sevāvyavahāram -sevāvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria