Declension table of ?sevāvilāsinī

Deva

FeminineSingularDualPlural
Nominativesevāvilāsinī sevāvilāsinyau sevāvilāsinyaḥ
Vocativesevāvilāsini sevāvilāsinyau sevāvilāsinyaḥ
Accusativesevāvilāsinīm sevāvilāsinyau sevāvilāsinīḥ
Instrumentalsevāvilāsinyā sevāvilāsinībhyām sevāvilāsinībhiḥ
Dativesevāvilāsinyai sevāvilāsinībhyām sevāvilāsinībhyaḥ
Ablativesevāvilāsinyāḥ sevāvilāsinībhyām sevāvilāsinībhyaḥ
Genitivesevāvilāsinyāḥ sevāvilāsinyoḥ sevāvilāsinīnām
Locativesevāvilāsinyām sevāvilāsinyoḥ sevāvilāsinīṣu

Compound sevāvilāsini - sevāvilāsinī -

Adverb -sevāvilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria