Declension table of ?sevāvasara

Deva

MasculineSingularDualPlural
Nominativesevāvasaraḥ sevāvasarau sevāvasarāḥ
Vocativesevāvasara sevāvasarau sevāvasarāḥ
Accusativesevāvasaram sevāvasarau sevāvasarān
Instrumentalsevāvasareṇa sevāvasarābhyām sevāvasaraiḥ sevāvasarebhiḥ
Dativesevāvasarāya sevāvasarābhyām sevāvasarebhyaḥ
Ablativesevāvasarāt sevāvasarābhyām sevāvasarebhyaḥ
Genitivesevāvasarasya sevāvasarayoḥ sevāvasarāṇām
Locativesevāvasare sevāvasarayoḥ sevāvasareṣu

Compound sevāvasara -

Adverb -sevāvasaram -sevāvasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria