Declension table of ?sevāvalamba

Deva

MasculineSingularDualPlural
Nominativesevāvalambaḥ sevāvalambau sevāvalambāḥ
Vocativesevāvalamba sevāvalambau sevāvalambāḥ
Accusativesevāvalambam sevāvalambau sevāvalambān
Instrumentalsevāvalambena sevāvalambābhyām sevāvalambaiḥ sevāvalambebhiḥ
Dativesevāvalambāya sevāvalambābhyām sevāvalambebhyaḥ
Ablativesevāvalambāt sevāvalambābhyām sevāvalambebhyaḥ
Genitivesevāvalambasya sevāvalambayoḥ sevāvalambānām
Locativesevāvalambe sevāvalambayoḥ sevāvalambeṣu

Compound sevāvalamba -

Adverb -sevāvalambam -sevāvalambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria