Declension table of ?sevāvṛtti

Deva

FeminineSingularDualPlural
Nominativesevāvṛttiḥ sevāvṛttī sevāvṛttayaḥ
Vocativesevāvṛtte sevāvṛttī sevāvṛttayaḥ
Accusativesevāvṛttim sevāvṛttī sevāvṛttīḥ
Instrumentalsevāvṛttyā sevāvṛttibhyām sevāvṛttibhiḥ
Dativesevāvṛttyai sevāvṛttaye sevāvṛttibhyām sevāvṛttibhyaḥ
Ablativesevāvṛttyāḥ sevāvṛtteḥ sevāvṛttibhyām sevāvṛttibhyaḥ
Genitivesevāvṛttyāḥ sevāvṛtteḥ sevāvṛttyoḥ sevāvṛttīnām
Locativesevāvṛttyām sevāvṛttau sevāvṛttyoḥ sevāvṛttiṣu

Compound sevāvṛtti -

Adverb -sevāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria