Declension table of ?sevātīrtha

Deva

MasculineSingularDualPlural
Nominativesevātīrthaḥ sevātīrthau sevātīrthāḥ
Vocativesevātīrtha sevātīrthau sevātīrthāḥ
Accusativesevātīrtham sevātīrthau sevātīrthān
Instrumentalsevātīrthena sevātīrthābhyām sevātīrthaiḥ sevātīrthebhiḥ
Dativesevātīrthāya sevātīrthābhyām sevātīrthebhyaḥ
Ablativesevātīrthāt sevātīrthābhyām sevātīrthebhyaḥ
Genitivesevātīrthasya sevātīrthayoḥ sevātīrthānām
Locativesevātīrthe sevātīrthayoḥ sevātīrtheṣu

Compound sevātīrtha -

Adverb -sevātīrtham -sevātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria