Declension table of ?sevājana

Deva

MasculineSingularDualPlural
Nominativesevājanaḥ sevājanau sevājanāḥ
Vocativesevājana sevājanau sevājanāḥ
Accusativesevājanam sevājanau sevājanān
Instrumentalsevājanena sevājanābhyām sevājanaiḥ sevājanebhiḥ
Dativesevājanāya sevājanābhyām sevājanebhyaḥ
Ablativesevājanāt sevājanābhyām sevājanebhyaḥ
Genitivesevājanasya sevājanayoḥ sevājanānām
Locativesevājane sevājanayoḥ sevājaneṣu

Compound sevājana -

Adverb -sevājanam -sevājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria