Declension table of ?sevādharma

Deva

MasculineSingularDualPlural
Nominativesevādharmaḥ sevādharmau sevādharmāḥ
Vocativesevādharma sevādharmau sevādharmāḥ
Accusativesevādharmam sevādharmau sevādharmān
Instrumentalsevādharmeṇa sevādharmābhyām sevādharmaiḥ sevādharmebhiḥ
Dativesevādharmāya sevādharmābhyām sevādharmebhyaḥ
Ablativesevādharmāt sevādharmābhyām sevādharmebhyaḥ
Genitivesevādharmasya sevādharmayoḥ sevādharmāṇām
Locativesevādharme sevādharmayoḥ sevādharmeṣu

Compound sevādharma -

Adverb -sevādharmam -sevādharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria