Declension table of ?sevādakṣā

Deva

FeminineSingularDualPlural
Nominativesevādakṣā sevādakṣe sevādakṣāḥ
Vocativesevādakṣe sevādakṣe sevādakṣāḥ
Accusativesevādakṣām sevādakṣe sevādakṣāḥ
Instrumentalsevādakṣayā sevādakṣābhyām sevādakṣābhiḥ
Dativesevādakṣāyai sevādakṣābhyām sevādakṣābhyaḥ
Ablativesevādakṣāyāḥ sevādakṣābhyām sevādakṣābhyaḥ
Genitivesevādakṣāyāḥ sevādakṣayoḥ sevādakṣāṇām
Locativesevādakṣāyām sevādakṣayoḥ sevādakṣāsu

Adverb -sevādakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria