Declension table of ?sevādakṣa

Deva

NeuterSingularDualPlural
Nominativesevādakṣam sevādakṣe sevādakṣāṇi
Vocativesevādakṣa sevādakṣe sevādakṣāṇi
Accusativesevādakṣam sevādakṣe sevādakṣāṇi
Instrumentalsevādakṣeṇa sevādakṣābhyām sevādakṣaiḥ
Dativesevādakṣāya sevādakṣābhyām sevādakṣebhyaḥ
Ablativesevādakṣāt sevādakṣābhyām sevādakṣebhyaḥ
Genitivesevādakṣasya sevādakṣayoḥ sevādakṣāṇām
Locativesevādakṣe sevādakṣayoḥ sevādakṣeṣu

Compound sevādakṣa -

Adverb -sevādakṣam -sevādakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria