Declension table of ?sevābhiratā

Deva

FeminineSingularDualPlural
Nominativesevābhiratā sevābhirate sevābhiratāḥ
Vocativesevābhirate sevābhirate sevābhiratāḥ
Accusativesevābhiratām sevābhirate sevābhiratāḥ
Instrumentalsevābhiratayā sevābhiratābhyām sevābhiratābhiḥ
Dativesevābhiratāyai sevābhiratābhyām sevābhiratābhyaḥ
Ablativesevābhiratāyāḥ sevābhiratābhyām sevābhiratābhyaḥ
Genitivesevābhiratāyāḥ sevābhiratayoḥ sevābhiratānām
Locativesevābhiratāyām sevābhiratayoḥ sevābhiratāsu

Adverb -sevābhiratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria