Declension table of ?sevābhirata

Deva

NeuterSingularDualPlural
Nominativesevābhiratam sevābhirate sevābhiratāni
Vocativesevābhirata sevābhirate sevābhiratāni
Accusativesevābhiratam sevābhirate sevābhiratāni
Instrumentalsevābhiratena sevābhiratābhyām sevābhirataiḥ
Dativesevābhiratāya sevābhiratābhyām sevābhiratebhyaḥ
Ablativesevābhiratāt sevābhiratābhyām sevābhiratebhyaḥ
Genitivesevābhiratasya sevābhiratayoḥ sevābhiratānām
Locativesevābhirate sevābhiratayoḥ sevābhirateṣu

Compound sevābhirata -

Adverb -sevābhiratam -sevābhiratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria