Declension table of ?sevābhirata

Deva

MasculineSingularDualPlural
Nominativesevābhirataḥ sevābhiratau sevābhiratāḥ
Vocativesevābhirata sevābhiratau sevābhiratāḥ
Accusativesevābhiratam sevābhiratau sevābhiratān
Instrumentalsevābhiratena sevābhiratābhyām sevābhirataiḥ sevābhiratebhiḥ
Dativesevābhiratāya sevābhiratābhyām sevābhiratebhyaḥ
Ablativesevābhiratāt sevābhiratābhyām sevābhiratebhyaḥ
Genitivesevābhiratasya sevābhiratayoḥ sevābhiratānām
Locativesevābhirate sevābhiratayoḥ sevābhirateṣu

Compound sevābhirata -

Adverb -sevābhiratam -sevābhiratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria