Declension table of ?sevābhṛtā

Deva

FeminineSingularDualPlural
Nominativesevābhṛtā sevābhṛte sevābhṛtāḥ
Vocativesevābhṛte sevābhṛte sevābhṛtāḥ
Accusativesevābhṛtām sevābhṛte sevābhṛtāḥ
Instrumentalsevābhṛtayā sevābhṛtābhyām sevābhṛtābhiḥ
Dativesevābhṛtāyai sevābhṛtābhyām sevābhṛtābhyaḥ
Ablativesevābhṛtāyāḥ sevābhṛtābhyām sevābhṛtābhyaḥ
Genitivesevābhṛtāyāḥ sevābhṛtayoḥ sevābhṛtānām
Locativesevābhṛtāyām sevābhṛtayoḥ sevābhṛtāsu

Adverb -sevābhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria