Declension table of ?sevābhṛt

Deva

MasculineSingularDualPlural
Nominativesevābhṛt sevābhṛtau sevābhṛtaḥ
Vocativesevābhṛt sevābhṛtau sevābhṛtaḥ
Accusativesevābhṛtam sevābhṛtau sevābhṛtaḥ
Instrumentalsevābhṛtā sevābhṛdbhyām sevābhṛdbhiḥ
Dativesevābhṛte sevābhṛdbhyām sevābhṛdbhyaḥ
Ablativesevābhṛtaḥ sevābhṛdbhyām sevābhṛdbhyaḥ
Genitivesevābhṛtaḥ sevābhṛtoḥ sevābhṛtām
Locativesevābhṛti sevābhṛtoḥ sevābhṛtsu

Compound sevābhṛt -

Adverb -sevābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria