Declension table of ?setusaṅgraha

Deva

MasculineSingularDualPlural
Nominativesetusaṅgrahaḥ setusaṅgrahau setusaṅgrahāḥ
Vocativesetusaṅgraha setusaṅgrahau setusaṅgrahāḥ
Accusativesetusaṅgraham setusaṅgrahau setusaṅgrahān
Instrumentalsetusaṅgraheṇa setusaṅgrahābhyām setusaṅgrahaiḥ setusaṅgrahebhiḥ
Dativesetusaṅgrahāya setusaṅgrahābhyām setusaṅgrahebhyaḥ
Ablativesetusaṅgrahāt setusaṅgrahābhyām setusaṅgrahebhyaḥ
Genitivesetusaṅgrahasya setusaṅgrahayoḥ setusaṅgrahāṇām
Locativesetusaṅgrahe setusaṅgrahayoḥ setusaṅgraheṣu

Compound setusaṅgraha -

Adverb -setusaṅgraham -setusaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria