Declension table of ?setumāhātmya

Deva

NeuterSingularDualPlural
Nominativesetumāhātmyam setumāhātmye setumāhātmyāni
Vocativesetumāhātmya setumāhātmye setumāhātmyāni
Accusativesetumāhātmyam setumāhātmye setumāhātmyāni
Instrumentalsetumāhātmyena setumāhātmyābhyām setumāhātmyaiḥ
Dativesetumāhātmyāya setumāhātmyābhyām setumāhātmyebhyaḥ
Ablativesetumāhātmyāt setumāhātmyābhyām setumāhātmyebhyaḥ
Genitivesetumāhātmyasya setumāhātmyayoḥ setumāhātmyānām
Locativesetumāhātmye setumāhātmyayoḥ setumāhātmyeṣu

Compound setumāhātmya -

Adverb -setumāhātmyam -setumāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria