Declension table of ?setuṣāman

Deva

NeuterSingularDualPlural
Nominativesetuṣāma setuṣāmṇī setuṣāmāṇi
Vocativesetuṣāman setuṣāma setuṣāmṇī setuṣāmāṇi
Accusativesetuṣāma setuṣāmṇī setuṣāmāṇi
Instrumentalsetuṣāmṇā setuṣāmabhyām setuṣāmabhiḥ
Dativesetuṣāmṇe setuṣāmabhyām setuṣāmabhyaḥ
Ablativesetuṣāmṇaḥ setuṣāmabhyām setuṣāmabhyaḥ
Genitivesetuṣāmṇaḥ setuṣāmṇoḥ setuṣāmṇām
Locativesetuṣāmṇi setuṣāmaṇi setuṣāmṇoḥ setuṣāmasu

Compound setuṣāma -

Adverb -setuṣāma -setuṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria